वांछित मन्त्र चुनें

आयु॑र्वि॒श्वायु॒: परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥

अंग्रेज़ी लिप्यंतरण

āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt | yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu ||

पद पाठ

आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् । यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥ १०.१७.४

ऋग्वेद » मण्डल:10» सूक्त:17» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:23» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वायुः) सब प्रकार की आयु-सांसारिक और मोक्षपथ की आयु जिसमें प्राप्त हो, वह ऐसा परमात्मा (आयुः) आश्रयरूप है (त्वा) हे पात्र ! शिष्य ! तुझे (पासति) सुरक्षित रखता है (प्रपथे पुरस्तात्) पथाग्र पर पूर्व से ही (पूषा पातु) वह पोषणकर्ता परमात्मा तेरी रक्षा करे (सुकृतः) पुण्यकर्मवाले मुमुक्षुजन-मुमुक्षु आत्माएँ (यत्र-आसते) जहाँ मोक्ष में रहते हैं, (यत्र ते ययुः) जहाँ मोक्ष में वे गये हैं, (तत्र त्वा देवः सविता दधातु) वहाँ तुझे वह उत्पादक परमात्मदेव स्थापित करता है ॥४॥
भावार्थभाषाः - सब प्रकार की आयु देनेवाला स्वयं आयुरूप शरण परमात्मा उपासक या सत्पात्र आत्मा की रक्षा करता है। वह जीवनयात्रा के पथाग्र-मार्ग के मुख पर प्रथम ही रक्षण करता है, पुण्य आत्माओं को मोक्ष में पहुँचाता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वायुः) विश्वं सर्वं प्रकारकमायुः सांसारिकं मोक्षगतं चायुर्यस्मात् प्राप्यते तथाभूतः सः (आयुः) आश्रयः परमात्मा (त्वा) हे पात्र ! शिष्य ! त्वाम् (पासति) रक्षेत् “पाधातोर्लेटि सिपि’ (प्रपथे) पथाग्रे (पुरस्तात्) पूर्वतः (पूषा पातु) पोषयिता परमात्मा रक्षतु (सुकृतः) सुकर्माणो मुमुक्षवः (यत्र-आसते) यत्र मोक्षे तिष्ठन्ति (यत्र ते ययुः) यत्र मोक्षे ते गताः (तत्र त्वा देवः सविता दधातु) तत्र त्वां स उत्पादकः परमात्मदेवः-स्थापयतु-स्थापयति ॥४॥